Skip to content
Home » Recent Additions » Bhasma Dharana Vidhi – भस्मधारण विधि

Bhasma Dharana Vidhi – भस्मधारण विधि

विधि 
दक्षिणहस्तेन भस्ममादाय, वामहस्ते निक्षिप्य, जलं संप्रोक्ष्य, हस्तद्वयमाच्छाद्य, दक्षिणहस्त अनामिकया वामहस्तोपरि षट्कोणं लिखित्वा, षट्कोण मध्ये ओंकारः अं आं इं ईं उं ऊं सौं, षट्कोणेषु ओं नमः शिवाय इति षड्बीजान् लिखित्वा ॥

ध्यानम् 
भस्म ज्योतिस्वरूपाय शिवाय परमात्मने
षट्त्रिंशत्तत्त्वरूपाय नमः शांताय तेजसे ।
पुनातीदं जगत्सर्वं त्रिपुंड्रात्म सदाशिवं
ऐश्वर्यप्राप्तिरूपाय तस्मै श्री भस्मने नमः ॥ १

भूतिर्भूतिकरी पवित्रजननी पापौघविध्वंसिनी
सर्वोपद्रवनाशिनी प्रियकरी सर्वार्थ संपत्करी ।
भूतप्रेतपिशाचराक्षस-गणारिष्टोपसंहारिणी
तेजोराज्यविभूतिमोक्षणकरी भूतिः सदा धार्यताम् ॥ २

ओं अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूग्ंषि भस्मानि ॥

धारण मन्त्रम् –
ओं त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥

धारण स्थानानि –
ललाटे, मूर्ध्नि, हृदये, उदरे, बाह्वोः, पार्श्वयोः, कंठौ इत्यादयः धारणं करिष्ये । हस्तद्वयं प्रक्षाळ्य ।

प्रार्थना  – prārthanā >>


सम्पूर्ण महान्यास सूचिका पश्यतु ॥


Facebook Comments Box