Skip to content

Sri Maha Ganapati Laghu Pooja – श्रीमहागणपति लघु षोडशोपचार पूजा

महान्यासम् → श्रीमहागणपति लघु षोडशोपचार पूजा अस्मिन् बिम्बे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥ प्राणप्रतिष्ठा – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ॥ अ॒मृतं॒ वै प्रा॒णा… Sri Maha Ganapati Laghu Pooja – श्रीमहागणपति लघु षोडशोपचार पूजा

31. Svasti Vachanam – स्वस्ति वचनम्

महान्यासम् → स्वस्ति वचनम् << 30. Chaturveda Parayanam – चतुर्वेद पारायणम् स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गो-ब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ १ ॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।… 31. Svasti Vachanam – स्वस्ति वचनम्

29. Uttara Puja – उत्तर पूजा

महान्यासम् → उत्तर पूजा वस्त्रम् – ओं ज्ये॒ष्ठाय॒ नम॑: । वस्त्रं समर्पयामि । उपवीतम् – ओं श्रे॒ष्ठाय॒ नम॑: । यज्ञोपवीतं समर्पयामि । भस्मलेपनम् – ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥… 29. Uttara Puja – उत्तर पूजा

Ekadasavara (11th) Rudrabhishekam – एकादशवाराभिषेचनम्

महान्यासम् → एकादशवाराभिषेचनम् ॥ एकादश वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं दशम वाराभिषेकानन्तरं अन्योन्य सहायेन एकादश वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं एका॑… Ekadasavara (11th) Rudrabhishekam – एकादशवाराभिषेचनम्

Dashamavara (10th) Rudrabhishekam – दशमवाराभिषेचनम्

महान्यासम् → दशमवाराभिषेचनम् ॥ दशम वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं नवम वाराभिषेकानन्तरं अन्योन्य सहायेन दशम वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं गर्भा᳚श्च… Dashamavara (10th) Rudrabhishekam – दशमवाराभिषेचनम्

Navamavara (9th) Rudrabhishekam – नवमवाराभिषेचनम्

महान्यासम् → नवमवाराभिषेचनम् ॥ नवम वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं अष्टम वाराभिषेकानन्तरं अन्योन्य सहायेन नवम वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं अ॒ग्निश्च॑… Navamavara (9th) Rudrabhishekam – नवमवाराभिषेचनम्

Ashtamavara (8th) Rudrabhishekam – अष्टमवाराभिषेचनम्

महान्यासम् → अष्टमवाराभिषेचनम् ॥ अष्टम वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं सप्तम वाराभिषेकानन्तरं अन्योन्य सहायेन अष्टम वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं इ॒ध्मश्च॑… Ashtamavara (8th) Rudrabhishekam – अष्टमवाराभिषेचनम्

Sapthamavara (7th) Rudrabhishekam – सप्तमवाराभिषेचनम्

महान्यासम् → सप्तमवाराभिषेचनम् ॥ सप्तम वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं षष्ठ वाराभिषेकानन्तरं अन्योन्य सहायेन सप्तम वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं अ॒ग्ं॒शुश्च॑… Sapthamavara (7th) Rudrabhishekam – सप्तमवाराभिषेचनम्

Shastavara (6th) Rudrabhishekam – षष्ठवाराभिषेचनम्

महान्यासम् → षष्ठवाराभिषेचनम् ॥ षष्ठ वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं पञ्चम वाराभिषेकानन्तरं अन्योन्य सहायेन षष्ठ वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं अ॒ग्निश्च॑… Shastavara (6th) Rudrabhishekam – षष्ठवाराभिषेचनम्

Panchamavara (5th) Rudrabhishekam – पञ्चमवाराभिषेचनम्

महान्यासम् → पञ्चमवाराभिषेचनम् ॥ पञ्चम वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं चतुर्थ वाराभिषेकानन्तरं अन्योन्य सहायेन पञ्चम वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं अश्मा॑… Panchamavara (5th) Rudrabhishekam – पञ्चमवाराभिषेचनम्