Skip to content

Sri Rudra Namakam 3rd Anuvakam – श्रीरुद्र नमकम् – तृतीयोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – तृतीयोऽनुवाकम् नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नम॑: ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒… Sri Rudra Namakam 3rd Anuvakam – श्रीरुद्र नमकम् – तृतीयोऽनुवाकम्

Sri Rudra Namakam 2nd Anuvakam – श्रीरुद्र नमकम् – द्वितीयोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – द्वितीयोऽनुवाकम् नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒… Sri Rudra Namakam 2nd Anuvakam – श्रीरुद्र नमकम् – द्वितीयोऽनुवाकम्

Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – प्रथमोऽनुवाकम् << Sri Rudram (Dhyanam and Nyasam) -श्री रुद्रम् (ध्यानम्, न्यासम्) ॥ श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ॥ ओं नमो भगवते॑ रुद्रा॒य ॥ ओं नम् ॥ (तै.सं.४-५) ॥ प्रथमोऽनुवाकम् ॥… Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्