Skip to content

Ganapati Atharvashirsha – गणपत्यथर्वशीर्षोपनिषत्

महान्यासम् → सूक्तानि → गणपत्यथर्वशीर्षोपनिषत् ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: । व्यशे॑म दे॒वहि॑तं॒ यदायु॑: । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।… Ganapati Atharvashirsha – गणपत्यथर्वशीर्षोपनिषत्

Durga Suktam – दुर्गा सूक्तम्

महान्यासम् → सूक्तानि → दुर्गा सूक्तम् (ऋ.वे.१-९९-१) जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ १ // जात-वेदसे, सुनवाम, सोमं, अराति-यतः, नि, दहाति, वेदः, सः, नः, पर्षत्,… Durga Suktam – दुर्गा सूक्तम्

Manyu Suktam – मन्यु सूक्तम्

महान्यासम् → सूक्तानि → मन्यु सूक्तम् (ऋ.वे.१०.८३.१) यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ // यः, ते, मन्यो, अविधत्, वज्र, सायक, सहः, ओजः, पुष्यति, विश्वं,… Manyu Suktam – मन्यु सूक्तम्

Sri Suktam – श्री सूक्तम्

महान्यासम् → सूक्तानि → श्री सूक्तम् हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्रजाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥ १ ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीम॑नपगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां… Sri Suktam – श्री सूक्तम्

Purusha Suktam – पुरुष सूक्तम्

महान्यासम् → सूक्तानि → पुरुष सूक्तम् ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ओं… Purusha Suktam – पुरुष सूक्तम्