Skip to content

22. Poorva Puja – पूर्व षोडशोपचार पूजा

महान्यासम् → पूर्व षोडशोपचार पूजा (* अथैनं गन्धाक्षत पत्र पुष्प धूप दीप नैवेद्य ताम्बूलैरभ्यर्च्य आत्मानं प्रत्याराधयेत् *) (बोधायन-गृह्यसूत्रं-२.१८) आराधितो मनुष्यैस्त्वं सिद्धैर्देवाऽसुरादिभिः । आराधयामि शक्त्या त्वाऽनुगृहाण महेश्वर ॥ (तै.सं.१-८-६-११) त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्… 22. Poorva Puja – पूर्व षोडशोपचार पूजा

Sri Rudram (Dhyanam and Nyasam) – श्री रुद्रम् (ध्यानम्, न्यासम्)

महान्यासम् → श्रीरुद्रम् → ध्यानम्, न्यासम् अस्य श्रीरुद्राध्यायप्रश्न महामन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः, सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता, नमः शिवायेति बीजं, शिवतरायेति शक्तिः, महादेवायेति कीलकं, श्रीसाम्बसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ऋष्यादिन्यासः – अघोर… Sri Rudram (Dhyanam and Nyasam) – श्री रुद्रम् (ध्यानम्, न्यासम्)

Sri Rudra Chamakam 11th Anuvakam – श्रीरुद्र चमकम् – एकादशोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – एकादशोऽनुवाकम् << दशमोऽनुवाकः एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒, एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒… Sri Rudra Chamakam 11th Anuvakam – श्रीरुद्र चमकम् – एकादशोऽनुवाकम्

Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – दशमोऽनुवाकम् << नवमोऽनुवाकः गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट्… Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकम्

Sri Rudra Chamakam 9th Anuvakam – श्रीरुद्र चमकम् – नवमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – नवमोऽनुवाकम् << अष्टमोऽनुवाकः अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक् च॑ मे॒ साम॑… Sri Rudra Chamakam 9th Anuvakam – श्रीरुद्र चमकम् – नवमोऽनुवाकम्

Sri Rudra Chamakam 8th Anuvakam – श्रीरुद्र चमकम् – अष्टमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – अष्टमोऽनुवाकम् << सप्तमोऽनुवाकः इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म, उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑… Sri Rudra Chamakam 8th Anuvakam – श्रीरुद्र चमकम् – अष्टमोऽनुवाकम्

Sri Rudra Chamakam 7th Anuvakam – श्रीरुद्र चमकम् – सप्तमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – सप्तमोऽनुवाकम् << षष्ठोऽनुवाकः अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म, ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म, आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म, आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे… Sri Rudra Chamakam 7th Anuvakam – श्रीरुद्र चमकम् – सप्तमोऽनुवाकम्

Sri Rudra Chamakam 6th Anuvakam – श्रीरुद्र चमकम् – षष्ठोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – षष्ठोऽनुवाकम् << पञ्चमोऽनुवाकः अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च… Sri Rudra Chamakam 6th Anuvakam – श्रीरुद्र चमकम् – षष्ठोऽनुवाकम्

Sri Rudra Chamakam 5th Anuvakam – श्रीरुद्र चमकम् – पञ्चमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – पञ्चमोऽनुवाकम् << चतुर्थोऽनुवाकः अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे… Sri Rudra Chamakam 5th Anuvakam – श्रीरुद्र चमकम् – पञ्चमोऽनुवाकम्

Sri Rudra Chamakam 4th Anuvakam – श्रीरुद्र चमकम् – चतुर्थोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – चतुर्थोऽनुवाकम् << तृतीयोऽनुवाकः ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒… Sri Rudra Chamakam 4th Anuvakam – श्रीरुद्र चमकम् – चतुर्थोऽनुवाकम्