Skip to content

Sri Rudra Namakam 7th Anuvakam – श्रीरुद्र नमकम् – सप्तमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – सप्तमोऽनुवाकम् नमो॑ दुन्दु॒भ्या॑य चाऽऽहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चाऽऽयु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒: स्रुत्या॑य… Sri Rudra Namakam 7th Anuvakam – श्रीरुद्र नमकम् – सप्तमोऽनुवाकम्

Sri Rudra Namakam 6th Anuvakam – श्रीरुद्र नमकम् – षष्ठमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – षष्ठमोऽनुवाकम् नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नम॑: सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒… Sri Rudra Namakam 6th Anuvakam – श्रीरुद्र नमकम् – षष्ठमोऽनुवाकम्

Sri Rudra Namakam 5th Anuvakam – श्रीरुद्र नमकम् – पञ्चमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – पञ्चमोऽनुवाकम् नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नम॑: कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च… Sri Rudra Namakam 5th Anuvakam – श्रीरुद्र नमकम् – पञ्चमोऽनुवाकम्

Sri Rudra Namakam 4th Anuvakam – श्रीरुद्र नमकम् – चतुर्थोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – चतुर्थोऽनुवाकम् नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृग्ंह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒… Sri Rudra Namakam 4th Anuvakam – श्रीरुद्र नमकम् – चतुर्थोऽनुवाकम्

Sri Rudra Namakam 3rd Anuvakam – श्रीरुद्र नमकम् – तृतीयोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – तृतीयोऽनुवाकम् नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नम॑: ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒… Sri Rudra Namakam 3rd Anuvakam – श्रीरुद्र नमकम् – तृतीयोऽनुवाकम्

Sri Rudra Namakam 2nd Anuvakam – श्रीरुद्र नमकम् – द्वितीयोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – द्वितीयोऽनुवाकम् नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒… Sri Rudra Namakam 2nd Anuvakam – श्रीरुद्र नमकम् – द्वितीयोऽनुवाकम्

Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – प्रथमोऽनुवाकम् << Sri Rudram (Dhyanam and Nyasam) -श्री रुद्रम् (ध्यानम्, न्यासम्) ॥ श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ॥ ओं नमो भगवते॑ रुद्रा॒य ॥ ओं नम् ॥ (तै.सं.४-५) ॥ प्रथमोऽनुवाकम् ॥… Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम्

Shaiva Achamana Mantras – शैव आचमन मन्त्राः

महान्यासम् → शैव आचमन मन्त्राः ओं शम्भवे स्वाहा । ओं शङ्कराय स्वाहा । ओं शान्ताय स्वाहा । ओं शाश्वताय नमः । ओं शिवाय नमः । ओं स्थाणवे नमः । ओं भवानीपतये नमः । ओं भूतेशाय… Shaiva Achamana Mantras – शैव आचमन मन्त्राः

Prarthana – प्रार्थना

महान्यासम् → प्रार्थना ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥ ओं श्रीमहागणाधिपतये नमः ॥ प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥ (ऋ.६.६१.४) श्रीमहासरस्वत्यै नमः… Prarthana – प्रार्थना