Skip to content
Home » Recent Additions » Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकम्

Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकम्

<< नवमोऽनुवाकः

गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच्च॑ मे पष्ठौ॒ही च॑ म,  उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒, आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ १० ॥

// गर्भाः, च, मे, वथ्साः, त्रि-अविः, त्रि-अवी, दित्य-वाट्, दित्यौही, पञ्च-अविः, पञ्च-अवी, त्रि-वथ्सः, त्रि-वथ्सा, तुर्य-वाट्, तुर्यौही, पष्ठ-वात्, पष्ठौही, उक्षा, वशा, ऋषभः, वेहत्, अनड्वान्, धेनुः, आयुः, यज्ञेन कल्पताम्, प्र-अनः, यज्ञेन कल्पताम्, अप-अनः, यज्ञेन कल्पताम्, वि-आनः, यज्ञेन कल्पताम्, चक्षुः, यज्ञेन कल्पताम्, श्रोत्रम्, यज्ञेन कल्पताम्, मनः, यज्ञेन कल्पताम्, वाक्, यज्ञेन कल्पताम्, आत्मा, यज्ञेन कल्पताम्, यज्ञः, यज्ञेन कल्पताम् //

Chamakam 11th Anuvakam – एकादशोऽनुवाकः >>


<< Dashama Vara Rudrabhishekam – दशम वाराभिषेचनम्


 


Facebook Comments Box