Durga Suktam – दुर्गा सूक्तम्
महान्यासम् → सूक्तानि → दुर्गा सूक्तम् (ऋ.वे.१-९९-१) जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ १ // जात-वेदसे, सुनवाम, सोमं, अराति-यतः, नि, दहाति, वेदः, सः, नः, पर्षत्,… Durga Suktam – दुर्गा सूक्तम्