Skip to content

12. Atma Raksha – आत्मरक्षा

महान्यासम् → आत्मरक्षा << 11. Shadanga Nyasam -षडङ्गन्यासः (तै.ब्रा.२-३-११-१) ब्रह्मा᳚ऽऽत्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं दश॑हूत॒ग्ं॒… 12. Atma Raksha – आत्मरक्षा

11. Guhyadi Shiranta Shadanga Nyasam – गुह्यादि शिरान्त षडङ्गन्यासः

महान्यासम् → गुह्यादि शिरान्त षडङ्गन्यासः << 10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम् मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञग्ं समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑दे॒वा इ॒ह मा॑दयन्ताम् ॥ गुह्याय नमः ॥ १ ॥ [-अप उपस्पृश्य-] // (तै.सं.१-५-३-११) मनः,… 11. Guhyadi Shiranta Shadanga Nyasam – गुह्यादि शिरान्त षडङ्गन्यासः

10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम्

महान्यासम् → षोडशाङ्ग रौद्रीकरणम् << 9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम् अथ षोडशाङ्ग रौद्रीकरणम् ॥ (* पद्धतिपाठः – शिखा शिरश्च मूर्धा च ललाटं नेत्र कर्णकौ । मुखं च कण्ठ बाहू च हृन्नाभी च कटिस्तथा । ऊरू… 10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम्

9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम्

महान्यासम् → दशाङ्ग रौद्रीकरणम् ओं भूर्भुव॒स्सुव॑: । ओं ओं । नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥ त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् । हु॒वे नु… 9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम्

8. Dik Samputa Nyasam – दिक्संपुटन्यासः

महान्यासम् → दिक्संपुटन्यासः (इन्द्रादीन् दिक्षुविन्यस्य ।) ओं भूर्भुव॒स्सुव॑: । ओं ओं । त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑:॥ ओं नमो भगवते॑ रुद्रा॒य । ओं ओं ।… 8. Dik Samputa Nyasam – दिक्संपुटन्यासः

7. Hamsa Gayatri – हंस गायत्री

महान्यासम् → हंस गायत्री << 6. Panchanga Nyasam – पञ्चाङ्गन्यासः अस्य श्रीहंसगायत्री स्तोत्रमहामन्त्रस्य अव्यक्तपरब्रह्म ऋषिः अव्यक्त गायत्री छन्दः, परमहंसो देवता, हंसां बीजं, हंसीं शक्तिः, हंसूं कीलकं, परमहंस प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः – हंसां अङ्गुष्ठाभ्यां… 7. Hamsa Gayatri – हंस गायत्री

6. Padadi Murdhanta Panchanga Nyasam – पादादि मूर्धान्त पञ्चाङ्गन्यासः

महान्यासम् → पादादि मूर्धान्त पञ्चाङ्गन्यासः स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥ पादाभ्यां नमः ॥ १ [-अप उपस्पृश्य-] // सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः, भवे,… 6. Padadi Murdhanta Panchanga Nyasam – पादादि मूर्धान्त पञ्चाङ्गन्यासः

5. Dashakshari Nyasa – दशाक्षरी दशाङ्गन्यासः

महान्यासम् → दशाक्षरी दशाङ्गन्यासः << 4. Keshadi Padanta Nyasa – केशादि पादान्त न्यासः ओं नमो भगवते॒ रुद्रा॑य । ओं मूर्ध्ने नमः । नं नासिकायै नमः । मों ललाटाय नमः । भं मुखाय नमः । गं कण्ठाय… 5. Dashakshari Nyasa – दशाक्षरी दशाङ्गन्यासः

4. Keshadi Padanta Nyasa – केशादि पादान्त न्यासः

महान्यासम् → केशादि पादान्त न्यासः << 3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥ शिखायै नमः ॥ १ // (तै.सं.४-५) या, ते, रुद्र, शिवा,… 4. Keshadi Padanta Nyasa – केशादि पादान्त न्यासः

3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना

महान्यासम् → दशदिक् रक्षा प्रार्थना << 2. Panchamukha Dhyanam – पञ्चमुख ध्यानम् पूर्वे पशुपतिः पातु दक्षिणे पातु शङ्करः । पश्चिमे पातु विश्वेशो नीलकण्ठस्तथोत्तरे ॥ ऐशान्यां पातु मां शर्वो ह्याग्नेय्यां पार्वतीपतिः । नैरृत्यां पातु मां रुद्रो… 3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना