Skip to content

28. Samrajya Pattabhisheka – साम्राज्यपट्टाऽभिषेकः

महान्यासम् → साम्राज्यपट्टाऽभिषेकः (तै.ब्रा.२-६-५-३) मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वै᳚र्दे॒वैः । क्ष॒त्रस्य॒ नाभि॑रसि । क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द । सु॒षदा॒मासी॑द । मा त्वा॑ हिग्ंसीत् । मा मा॑ हिग्ंसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॑:… 28. Samrajya Pattabhisheka – साम्राज्यपट्टाऽभिषेकः

Ganapati Atharvashirsha – गणपत्यथर्वशीर्षोपनिषत्

महान्यासम् → सूक्तानि → गणपत्यथर्वशीर्षोपनिषत् ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: । व्यशे॑म दे॒वहि॑तं॒ यदायु॑: । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।… Ganapati Atharvashirsha – गणपत्यथर्वशीर्षोपनिषत्

26. Dasa Shanti – दशशान्तयः (तैत्तिरीयारण्यके)

महान्यासम् → दशशान्तयः (तैत्तिरीयारण्यके) (तै.आ.१-०-०) ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: । व्यशे॑म दे॒वहि॑तं॒ यदायु॑: । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति… 26. Dasa Shanti – दशशान्तयः (तैत्तिरीयारण्यके)

Durga Suktam – दुर्गा सूक्तम्

महान्यासम् → सूक्तानि → दुर्गा सूक्तम् (ऋ.वे.१-९९-१) जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ १ // जात-वेदसे, सुनवाम, सोमं, अराति-यतः, नि, दहाति, वेदः, सः, नः, पर्षत्,… Durga Suktam – दुर्गा सूक्तम्

Manyu Suktam – मन्यु सूक्तम्

महान्यासम् → सूक्तानि → मन्यु सूक्तम् (ऋ.वे.१०.८३.१) यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ // यः, ते, मन्यो, अविधत्, वज्र, सायक, सहः, ओजः, पुष्यति, विश्वं,… Manyu Suktam – मन्यु सूक्तम्

Sri Suktam – श्री सूक्तम्

महान्यासम् → सूक्तानि → श्री सूक्तम् हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्रजाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥ १ ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीम॑नपगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां… Sri Suktam – श्री सूक्तम्

Bhasma Dharana Vidhi – भस्मधारण विधि

महान्यासम् → भस्मधारण विधि विधि  दक्षिणहस्तेन भस्ममादाय, वामहस्ते निक्षिप्य, जलं संप्रोक्ष्य, हस्तद्वयमाच्छाद्य, दक्षिणहस्त अनामिकया वामहस्तोपरि षट्कोणं लिखित्वा, षट्कोण मध्ये ओंकारः अं आं इं ईं उं ऊं सौं, षट्कोणेषु ओं नमः शिवाय इति षड्बीजान् लिखित्वा ॥… Bhasma Dharana Vidhi – भस्मधारण विधि

25. Ekadasa Rudra Abhishekam – एकादश रुद्राभिषेकम्

महान्यासम् → एकादश रुद्राभिषेकम् Sri Rudram (Dhyanam and Nyasam) – श्री रुद्रम् (ध्यानम्, न्यासम्) 1st Rudrabhishekam – प्रथम वाराभिषेचनम् 2nd Rudrabhishekam – द्वितीय वाराभिषेचनम् 3rd Rudrabhishekam – तृतीय वाराभिषेचनम् 4th Rudrabhishekam – चतुर्थ वाराभिषेचनम् 5th… 25. Ekadasa Rudra Abhishekam – एकादश रुद्राभिषेकम्

24. Malapakarshana Snanam – मलापकर्षण स्नानम्

महान्यासम् → मलापकर्षण स्नानम् श्रीरुद्राय नमः शुद्धोदकेन स्नपयामि । (तै.सं.५-६-१) हिर॑ण्यवर्णा॒: शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्र॑: । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒: शग्ग् स्यो॒ना भ॑वन्तु ॥ १ // हिरण्य-वर्णाः, शुचयः, पावकाः, यासु,… 24. Malapakarshana Snanam – मलापकर्षण स्नानम्

23. Panchamrutadi Dravya Abhishekam – पञ्चामृतादि द्रव्याभिषेकम्

महान्यासम् → पञ्चामृतादि अभिषेकम् वा॒म॒देवा॒य न॑मः – स्नानम् । ॥ पञ्चामृतस्नानम् ॥ अथ (पञ्चामृत स्नानं) पञ्चामृतदेवताभ्यो नमः । ध्यानावाहनादि षोडशोपचारपूजास्समर्पयामि । श्री रुद्र प्रीत्यर्थं पञ्चामृतस्नानं करिष्यामः । क्षीरम् – आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒… 23. Panchamrutadi Dravya Abhishekam – पञ्चामृतादि द्रव्याभिषेकम्