Skip to content

5. Dashakshari Nyasa – दशाक्षरी दशाङ्गन्यासः

महान्यासम् → दशाक्षरी दशाङ्गन्यासः << 4. Keshadi Padanta Nyasa – केशादि पादान्त न्यासः ओं नमो भगवते॒ रुद्रा॑य । ओं मूर्ध्ने नमः । नं नासिकायै नमः । मों ललाटाय नमः । भं मुखाय नमः । गं कण्ठाय… 5. Dashakshari Nyasa – दशाक्षरी दशाङ्गन्यासः

4. Keshadi Padanta Nyasa – केशादि पादान्त न्यासः

महान्यासम् → केशादि पादान्त न्यासः << 3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥ शिखायै नमः ॥ १ // (तै.सं.४-५) या, ते, रुद्र, शिवा,… 4. Keshadi Padanta Nyasa – केशादि पादान्त न्यासः

3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना

महान्यासम् → दशदिक् रक्षा प्रार्थना << 2. Panchamukha Dhyanam – पञ्चमुख ध्यानम् पूर्वे पशुपतिः पातु दक्षिणे पातु शङ्करः । पश्चिमे पातु विश्वेशो नीलकण्ठस्तथोत्तरे ॥ ऐशान्यां पातु मां शर्वो ह्याग्नेय्यां पार्वतीपतिः । नैरृत्यां पातु मां रुद्रो… 3. Dasha Dik Raksha Prarthana – दशदिक् रक्षा प्रार्थना

2. Pancha Mukha Dhyanam – पञ्चमुख ध्यानम्

महान्यासम् → पञ्चमुख ध्यानम् << 1. Panchanga Rudra Nyasam – पञ्चाङ्गरुद्रन्यासः ओं भूर्भुव॒स्सुव॑: । ओं नं । तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ संवर्ताग्नितटित्प्रदीप्तकनकप्रस्पर्धितेजोमयं गम्भीरध्वनिमिश्रितोग्रदहनप्रोद्भासिताम्राधरम् । [सामवेदजनकं, सुन्दरम्] अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं वन्दे सिद्धसुरासुरेंद्रनमितं पूर्वं… 2. Pancha Mukha Dhyanam – पञ्चमुख ध्यानम्

1. Panchanga Rudra Nyasam – पञ्चाङ्गरुद्र न्यासः

महान्यासम् → पञ्चाङ्गरुद्र न्यासः अथातः पञ्चाङ्गरुद्राणाम् – ओंकारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं तस्मै ओंकाराय नमो नमः ॥ नमस्ते देवदेवेश नमस्ते परमेश्वर । नमस्ते वृषभारूढ नकाराय नमो नमः ॥ ओं भूर्भुव॒स्सुव॑: । ओं नं… 1. Panchanga Rudra Nyasam – पञ्चाङ्गरुद्र न्यासः

Why Mahanyasam is important?

<< Start Reading Mahanyasam Mantras Mahanyasam is designed for purification of body. Nyasam means retraction. Putting pressure on various body ports will influence body to focus on a particular subject. While doing mantra anushtanam, without… Why Mahanyasam is important?

Sri Rudra Namakam 11th Anuvakam – श्रीरुद्र नमकम् – एकादशोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – एकादशोऽनुवाकम् स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि । अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाः शिति॒कण्ठा᳚: श॒र्वा अ॒धः क्ष॑माच॒राः । नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।… Sri Rudra Namakam 11th Anuvakam – श्रीरुद्र नमकम् – एकादशोऽनुवाकम्

Sri Rudra Namakam 10th Anuvakam – श्रीरुद्र नमकम् – दशमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – दशमोऽनुवाकम् द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किं च॒नाऽऽम॑मत् ॥ १ // द्रापे, अन्धसः, पते, दरिद्रत्, नील-लोहित, एषाम्, पुरुषाणाम्, एषाम्, पशूनाम्, मा, भेः, मा,… Sri Rudra Namakam 10th Anuvakam – श्रीरुद्र नमकम् – दशमोऽनुवाकम्

Sri Rudra Namakam 9th Anuvakam – श्रीरुद्र नमकम् – नवमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – नवमोऽनुवाकम् नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नम॑: किग्ंशि॒लाय॑ च॒ क्षय॑णाय च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नम॑: का॒ट्या॑य च गह्वरे॒ष्ठाय॑… Sri Rudra Namakam 9th Anuvakam – श्रीरुद्र नमकम् – नवमोऽनुवाकम्

Sri Rudra Namakam 8th Anuvakam – श्रीरुद्र नमकम् – अष्टमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – अष्टमोऽनुवाकम् << Namakam 7th Anuvakam – सप्तमोऽनुवाकम् नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नम॑: श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑… Sri Rudra Namakam 8th Anuvakam – श्रीरुद्र नमकम् – अष्टमोऽनुवाकम्