Skip to content

Chaturthavara (4th) Rudrabhishekam – चतुर्थवाराभिषेचनम्

महान्यासम् → चतुर्थवाराभिषेचनम् ॥ चतुर्थ वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं तृतीय वाराभिषेकानन्तरं अन्योन्य सहायेन चतुर्थ वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं ऊर्क्च॑… Chaturthavara (4th) Rudrabhishekam – चतुर्थवाराभिषेचनम्

Tritiyavara (3rd) Rudrabhishekam – तृतीयवाराभिषेचनम्

महान्यासम् → तृतीयवाराभिषेचनम् ॥ तृतीय वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं द्वितीय वाराभिषेकानन्तरं अन्योन्य सहायेन तृतीय वाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं शं… Tritiyavara (3rd) Rudrabhishekam – तृतीयवाराभिषेचनम्

Dwitiyavara (2nd) Rudrabhishekam – द्वितीयवाराभिषेचनम्

महान्यासम् → द्वितीयवाराभिषेचनम् ॥ द्वितीय वाराभिषेचनम् ॥ एवं गुण विशेषण विशिष्टायां शुभतिथौ श्री रुद्र प्रीत्यर्थं प्रथम वाराभिषेकानन्तरं अन्योन्य सहायेन द्वितीयवाराभिषेकं करिष्यामः ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं ज्यैष्ठ्यं॑ च… Dwitiyavara (2nd) Rudrabhishekam – द्वितीयवाराभिषेचनम्

Prathamavara (1st) Rudrabhishekam – प्रथमवाराभिषेचनम्

महान्यासम् → प्रथमवाराभिषेचनम् ॥ प्रथम वाराभिषेचनम् ॥ Sri Rudra Namakam 1st Anuvakam – श्रीरुद्र नमकम् – प्रथमोऽनुवाकम् ओं अग्ना॑विष्णू स॒जोष॑से॒मा … Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम् ओं नमो भगवते॑ रुद्रा॒य… Prathamavara (1st) Rudrabhishekam – प्रथमवाराभिषेचनम्

Bhasma Dharana Vidhi – भस्मधारण विधि

महान्यासम् → भस्मधारण विधि विधि  दक्षिणहस्तेन भस्ममादाय, वामहस्ते निक्षिप्य, जलं संप्रोक्ष्य, हस्तद्वयमाच्छाद्य, दक्षिणहस्त अनामिकया वामहस्तोपरि षट्कोणं लिखित्वा, षट्कोण मध्ये ओंकारः अं आं इं ईं उं ऊं सौं, षट्कोणेषु ओं नमः शिवाय इति षड्बीजान् लिखित्वा ॥… Bhasma Dharana Vidhi – भस्मधारण विधि

22. Poorva Puja – पूर्व षोडशोपचार पूजा

महान्यासम् → पूर्व षोडशोपचार पूजा (* अथैनं गन्धाक्षत पत्र पुष्प धूप दीप नैवेद्य ताम्बूलैरभ्यर्च्य आत्मानं प्रत्याराधयेत् *) (बोधायन-गृह्यसूत्रं-२.१८) आराधितो मनुष्यैस्त्वं सिद्धैर्देवाऽसुरादिभिः । आराधयामि शक्त्या त्वाऽनुगृहाण महेश्वर ॥ (तै.सं.१-८-६-११) त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्… 22. Poorva Puja – पूर्व षोडशोपचार पूजा