Skip to content

Sri Rudra Chamakam 2nd Anuvakam – श्रीरुद्र चमकम् – द्वितीयोऽवानुकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – द्वितीयोऽवानुकम् << प्रथमोऽनुवाकः ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे, जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे, व॒र्ष्मा च॑… Sri Rudra Chamakam 2nd Anuvakam – श्रीरुद्र चमकम् – द्वितीयोऽवानुकम्

Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – प्रथमोऽनुवाकम् (तै.सं.४-७) अग्ना॑ विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिर॑: । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑… Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम्

Sri Rudra Namakam 11th Anuvakam – श्रीरुद्र नमकम् – एकादशोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – एकादशोऽनुवाकम् स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाग्ं॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि । अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाः शिति॒कण्ठा᳚: श॒र्वा अ॒धः क्ष॑माच॒राः । नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।… Sri Rudra Namakam 11th Anuvakam – श्रीरुद्र नमकम् – एकादशोऽनुवाकम्

Sri Rudra Namakam 10th Anuvakam – श्रीरुद्र नमकम् – दशमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – दशमोऽनुवाकम् द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किं च॒नाऽऽम॑मत् ॥ १ // द्रापे, अन्धसः, पते, दरिद्रत्, नील-लोहित, एषाम्, पुरुषाणाम्, एषाम्, पशूनाम्, मा, भेः, मा,… Sri Rudra Namakam 10th Anuvakam – श्रीरुद्र नमकम् – दशमोऽनुवाकम्

Sri Rudra Namakam 9th Anuvakam – श्रीरुद्र नमकम् – नवमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – नवमोऽनुवाकम् नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नम॑: किग्ंशि॒लाय॑ च॒ क्षय॑णाय च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नम॑: का॒ट्या॑य च गह्वरे॒ष्ठाय॑… Sri Rudra Namakam 9th Anuvakam – श्रीरुद्र नमकम् – नवमोऽनुवाकम्

Sri Rudra Namakam 8th Anuvakam – श्रीरुद्र नमकम् – अष्टमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – अष्टमोऽनुवाकम् << Namakam 7th Anuvakam – सप्तमोऽनुवाकम् नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नम॑: श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑… Sri Rudra Namakam 8th Anuvakam – श्रीरुद्र नमकम् – अष्टमोऽनुवाकम्

Sri Rudra Namakam 7th Anuvakam – श्रीरुद्र नमकम् – सप्तमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – सप्तमोऽनुवाकम् नमो॑ दुन्दु॒भ्या॑य चाऽऽहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चाऽऽयु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒: स्रुत्या॑य… Sri Rudra Namakam 7th Anuvakam – श्रीरुद्र नमकम् – सप्तमोऽनुवाकम्

Sri Rudra Namakam 6th Anuvakam – श्रीरुद्र नमकम् – षष्ठमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – षष्ठमोऽनुवाकम् नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नम॑: सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒… Sri Rudra Namakam 6th Anuvakam – श्रीरुद्र नमकम् – षष्ठमोऽनुवाकम्

Sri Rudra Namakam 5th Anuvakam – श्रीरुद्र नमकम् – पञ्चमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – पञ्चमोऽनुवाकम् नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नम॑: कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च… Sri Rudra Namakam 5th Anuvakam – श्रीरुद्र नमकम् – पञ्चमोऽनुवाकम्

Sri Rudra Namakam 4th Anuvakam – श्रीरुद्र नमकम् – चतुर्थोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → नमकम् – चतुर्थोऽनुवाकम् नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृग्ंह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒… Sri Rudra Namakam 4th Anuvakam – श्रीरुद्र नमकम् – चतुर्थोऽनुवाकम्