Skip to content
Home » Recent Additions » Sri Rudra Chamakam 4th Anuvakam – श्रीरुद्र चमकम् – चतुर्थोऽनुवाकम्

Sri Rudra Chamakam 4th Anuvakam – श्रीरुद्र चमकम् – चतुर्थोऽनुवाकम्

<< तृतीयोऽनुवाकः

ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒मका᳚श्च मे नी॒वारा᳚श्च मे ॥ ४ ॥

// ऊर्क्, च, मे, सूनृता, पयः, रसः, घृतम्, मधु, सग्धिः, सपीतिः, कृषिः, वृष्टिः, जैत्रम्, औद्भिद्यम्, रयिः, रायः, पुष्टम्, पुष्टिः, विभु, प्रभु, बहु, भूयः, पूर्णम्, पूर्णतरम्, अक्षितिः, कूयवाः, अन्नम्, अक्षुत्, व्रीहयः, यवाः, माषाः, तिलाः, मुद्गाः, खल्वाः, गोधूमाः, मसुराः, प्रियङ्गवः, अणवः, श्यामाकाः, नीवाराः, च, मे //

Chamakam 5th Anuvakam – पञ्चमोऽनुवाकः >>


<< Chaturtha Vara Rudrabhishekam – चतुर्थ वाराभिषेचनम्


 


Facebook Comments Box