Skip to content

Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – दशमोऽनुवाकम् << नवमोऽनुवाकः गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट्… Sri Rudra Chamakam 10th Anuvakam – श्रीरुद्र चमकम् – दशमोऽनुवाकम्

Sri Rudra Chamakam 9th Anuvakam – श्रीरुद्र चमकम् – नवमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – नवमोऽनुवाकम् << अष्टमोऽनुवाकः अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक् च॑ मे॒ साम॑… Sri Rudra Chamakam 9th Anuvakam – श्रीरुद्र चमकम् – नवमोऽनुवाकम्

Sri Rudra Chamakam 8th Anuvakam – श्रीरुद्र चमकम् – अष्टमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – अष्टमोऽनुवाकम् << सप्तमोऽनुवाकः इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म, उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑… Sri Rudra Chamakam 8th Anuvakam – श्रीरुद्र चमकम् – अष्टमोऽनुवाकम्

Sri Rudra Chamakam 7th Anuvakam – श्रीरुद्र चमकम् – सप्तमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – सप्तमोऽनुवाकम् << षष्ठोऽनुवाकः अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म, ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म, आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म, आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे… Sri Rudra Chamakam 7th Anuvakam – श्रीरुद्र चमकम् – सप्तमोऽनुवाकम्

Sri Rudra Chamakam 6th Anuvakam – श्रीरुद्र चमकम् – षष्ठोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – षष्ठोऽनुवाकम् << पञ्चमोऽनुवाकः अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च… Sri Rudra Chamakam 6th Anuvakam – श्रीरुद्र चमकम् – षष्ठोऽनुवाकम्

Sri Rudra Chamakam 5th Anuvakam – श्रीरुद्र चमकम् – पञ्चमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – पञ्चमोऽनुवाकम् << चतुर्थोऽनुवाकः अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे… Sri Rudra Chamakam 5th Anuvakam – श्रीरुद्र चमकम् – पञ्चमोऽनुवाकम्

Sri Rudra Chamakam 4th Anuvakam – श्रीरुद्र चमकम् – चतुर्थोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – चतुर्थोऽनुवाकम् << तृतीयोऽनुवाकः ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒… Sri Rudra Chamakam 4th Anuvakam – श्रीरुद्र चमकम् – चतुर्थोऽनुवाकम्

Sri Rudra Chamakam 3rd Anuvakam – श्रीरुद्र चमकम् – तृतीयोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – तृतीयोऽनुवाकम् << द्वितीयोऽवानुकः शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च… Sri Rudra Chamakam 3rd Anuvakam – श्रीरुद्र चमकम् – तृतीयोऽनुवाकम्

Sri Rudra Chamakam 2nd Anuvakam – श्रीरुद्र चमकम् – द्वितीयोऽवानुकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – द्वितीयोऽवानुकम् << प्रथमोऽनुवाकः ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे, जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे, व॒र्ष्मा च॑… Sri Rudra Chamakam 2nd Anuvakam – श्रीरुद्र चमकम् – द्वितीयोऽवानुकम्

Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – प्रथमोऽनुवाकम् (तै.सं.४-७) अग्ना॑ विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिर॑: । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑… Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम्