Skip to content

Purusha Suktam – पुरुष सूक्तम्

महान्यासम् → सूक्तानि → पुरुष सूक्तम् ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ओं… Purusha Suktam – पुरुष सूक्तम्

21. Laghu Nyasam – लघुन्यासः

महान्यासम् → लघुन्यासः << 20. Sashtanga Pranama – साष्टाङ्ग प्रणामः अथात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं… 21. Laghu Nyasam – लघुन्यासः

20. Sashtanga Pranama – साष्टाङ्ग प्रणामः

महान्यासम् → साष्टाङ्ग प्रणामः अथ अष्टसाष्टाङ्गं प्रणम्य ॥ (तै.सं.४-१-८-३१) हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उरसा नमः ॥ १ // हिरण्य-गर्भः, सं, अवर्तत, अग्रे, भूतस्य,… 20. Sashtanga Pranama – साष्टाङ्ग प्रणामः

19. Panchanga Rudra Japa – पञ्चाङ्ग रुद्र जपः

महान्यासम् → पञ्चाङ्ग रुद्र जपः अथ पञ्चाङ्ग रुद्र जपः॥ स॒द्यो जा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नम॑: । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥ १ // सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः,… 19. Panchanga Rudra Japa – पञ्चाङ्ग रुद्र जपः

18. Tvamagne Rudro Anuvaka – त्वमग्ने रुद्रोऽनुवाकः

महान्यासम् → त्वमग्ने रुद्रोऽनुवाकः (तै.सं.१-३-१४) त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥ १ // त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं,… 18. Tvamagne Rudro Anuvaka – त्वमग्ने रुद्रोऽनुवाकः

17. Pratipurusham – प्रतिपूरुषम्

महान्यासम् → प्रतिपूरुषम् (तै.सं.१-८-६-१) प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्या᳚: स्मस्तेभ्य॒: कम॑करं पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒… 17. Pratipurusham – प्रतिपूरुषम्

16. Apratiratham – अप्रतिरथम्

महान्यासम् → अप्रतिरथम् (य.वे.तै.सं.४-६-४, ऋ.वे.१०.१०३.१) आ॒शुः शिशा॑नो वृष॒भो न॑ यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तग्ं सेना॑ अजयथ्सा॒कमिन्द्र॑: ॥ १ // आशुः, शिशानः, वृषभः, न, युध्मः, घनाघनः, क्षोभणः, चर्षणीनां, सं-क्रन्दनः, अनि-मिषः, एक-वीरः, शतं, सेनाः, अजयत्,… 16. Apratiratham – अप्रतिरथम्

15. Uttara Narayanam – उत्तरनारायणम्

महान्यासम् → उत्तरनारायणम् << 14. पुरुष सूक्तम् (तै.आ.३-१३-४०, शु.य.वे.३१-१७) अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒: सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह… 15. Uttara Narayanam – उत्तरनारायणम्

14. Purusha Suktam – पुरुष सूक्तम्

महान्यासम् → पुरुष सूक्तम् << 13. शिवसङ्कल्पाः (ऋ.वे. १०-९०-१, तै.आ.३-१२-३३) स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । यद्भू॒तं यच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा… 14. Purusha Suktam – पुरुष सूक्तम्

13. Shiva Sankalpam – शिवसङ्कल्पाः

महान्यासम् → शिवसङ्कल्पाः अथ शिवसङ्कल्पाः ॥ येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व᳚म् । येन॑ य॒ज्ञस्ता॑यते स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १ // (शु.य.वे.३४-४, ऋ.वे.खि.४-११-६) येन, इदं, भूतं, भुवनं, भविष्यत्, परि-गृहीतं, अमृतेन, सर्वं, येन, यज्ञः, तायते,… 13. Shiva Sankalpam – शिवसङ्कल्पाः