Skip to content

15. Uttara Narayanam – उत्तरनारायणम्

महान्यासम् → उत्तरनारायणम् << 14. पुरुष सूक्तम् (तै.आ.३-१३-४०, शु.य.वे.३१-१७) अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒: सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह… 15. Uttara Narayanam – उत्तरनारायणम्

14. Purusha Suktam – पुरुष सूक्तम्

महान्यासम् → पुरुष सूक्तम् << 13. शिवसङ्कल्पाः (ऋ.वे. १०-९०-१, तै.आ.३-१२-३३) स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । यद्भू॒तं यच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा… 14. Purusha Suktam – पुरुष सूक्तम्

13. Shiva Sankalpam – शिवसङ्कल्पाः

महान्यासम् → शिवसङ्कल्पाः अथ शिवसङ्कल्पाः ॥ येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व᳚म् । येन॑ य॒ज्ञस्ता॑यते स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १ // (शु.य.वे.३४-४, ऋ.वे.खि.४-११-६) येन, इदं, भूतं, भुवनं, भविष्यत्, परि-गृहीतं, अमृतेन, सर्वं, येन, यज्ञः, तायते,… 13. Shiva Sankalpam – शिवसङ्कल्पाः

12. Atma Raksha – आत्मरक्षा

महान्यासम् → आत्मरक्षा << 11. Shadanga Nyasam -षडङ्गन्यासः (तै.ब्रा.२-३-११-१) ब्रह्मा᳚ऽऽत्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं दश॑हूत॒ग्ं॒… 12. Atma Raksha – आत्मरक्षा

11. Guhyadi Shiranta Shadanga Nyasam – गुह्यादि शिरान्त षडङ्गन्यासः

महान्यासम् → गुह्यादि शिरान्त षडङ्गन्यासः << 10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम् मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञग्ं समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑दे॒वा इ॒ह मा॑दयन्ताम् ॥ गुह्याय नमः ॥ १ ॥ [-अप उपस्पृश्य-] // (तै.सं.१-५-३-११) मनः,… 11. Guhyadi Shiranta Shadanga Nyasam – गुह्यादि शिरान्त षडङ्गन्यासः

10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम्

महान्यासम् → षोडशाङ्ग रौद्रीकरणम् << 9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम् अथ षोडशाङ्ग रौद्रीकरणम् ॥ (* पद्धतिपाठः – शिखा शिरश्च मूर्धा च ललाटं नेत्र कर्णकौ । मुखं च कण्ठ बाहू च हृन्नाभी च कटिस्तथा । ऊरू… 10. Shodashanga Raudrikaranam – षोडशाङ्ग रौद्रीकरणम्

9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम्

महान्यासम् → दशाङ्ग रौद्रीकरणम् ओं भूर्भुव॒स्सुव॑: । ओं ओं । नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥ त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् । हु॒वे नु… 9. Dashanga Raudrikaranam – दशाङ्ग रौद्रीकरणम्

8. Dik Samputa Nyasam – दिक्संपुटन्यासः

महान्यासम् → दिक्संपुटन्यासः (इन्द्रादीन् दिक्षुविन्यस्य ।) ओं भूर्भुव॒स्सुव॑: । ओं ओं । त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑:॥ ओं नमो भगवते॑ रुद्रा॒य । ओं ओं ।… 8. Dik Samputa Nyasam – दिक्संपुटन्यासः

7. Hamsa Gayatri – हंस गायत्री

महान्यासम् → हंस गायत्री << 6. Panchanga Nyasam – पञ्चाङ्गन्यासः अस्य श्रीहंसगायत्री स्तोत्रमहामन्त्रस्य अव्यक्तपरब्रह्म ऋषिः अव्यक्त गायत्री छन्दः, परमहंसो देवता, हंसां बीजं, हंसीं शक्तिः, हंसूं कीलकं, परमहंस प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः – हंसां अङ्गुष्ठाभ्यां… 7. Hamsa Gayatri – हंस गायत्री

6. Padadi Murdhanta Panchanga Nyasam – पादादि मूर्धान्त पञ्चाङ्गन्यासः

महान्यासम् → पादादि मूर्धान्त पञ्चाङ्गन्यासः स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥ पादाभ्यां नमः ॥ १ [-अप उपस्पृश्य-] // सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः, भवे,… 6. Padadi Murdhanta Panchanga Nyasam – पादादि मूर्धान्त पञ्चाङ्गन्यासः