Skip to content

Sri Rudra Chamakam 3rd Anuvakam – श्रीरुद्र चमकम् – तृतीयोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – तृतीयोऽनुवाकम् << द्वितीयोऽवानुकः शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च… Sri Rudra Chamakam 3rd Anuvakam – श्रीरुद्र चमकम् – तृतीयोऽनुवाकम्

Sri Rudra Chamakam 2nd Anuvakam – श्रीरुद्र चमकम् – द्वितीयोऽवानुकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – द्वितीयोऽवानुकम् << प्रथमोऽनुवाकः ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे, जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे, व॒र्ष्मा च॑… Sri Rudra Chamakam 2nd Anuvakam – श्रीरुद्र चमकम् – द्वितीयोऽवानुकम्

Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम्

महान्यासम् → श्रीरुद्रम् → चमकम् – प्रथमोऽनुवाकम् (तै.सं.४-७) अग्ना॑ विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिर॑: । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑… Sri Rudra Chamakam 1st Anuvakam – श्रीरुद्र चमकम् – प्रथमोऽनुवाकम्

Purusha Suktam – पुरुष सूक्तम्

महान्यासम् → सूक्तानि → पुरुष सूक्तम् ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ओं… Purusha Suktam – पुरुष सूक्तम्

21. Laghu Nyasam – लघुन्यासः

महान्यासम् → लघुन्यासः << 20. Sashtanga Pranama – साष्टाङ्ग प्रणामः अथात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं… 21. Laghu Nyasam – लघुन्यासः

20. Sashtanga Pranama – साष्टाङ्ग प्रणामः

महान्यासम् → साष्टाङ्ग प्रणामः अथ अष्टसाष्टाङ्गं प्रणम्य ॥ (तै.सं.४-१-८-३१) हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उरसा नमः ॥ १ // हिरण्य-गर्भः, सं, अवर्तत, अग्रे, भूतस्य,… 20. Sashtanga Pranama – साष्टाङ्ग प्रणामः

19. Panchanga Rudra Japa – पञ्चाङ्ग रुद्र जपः

महान्यासम् → पञ्चाङ्ग रुद्र जपः अथ पञ्चाङ्ग रुद्र जपः॥ स॒द्यो जा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नम॑: । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥ १ // सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः,… 19. Panchanga Rudra Japa – पञ्चाङ्ग रुद्र जपः

18. Tvamagne Rudro Anuvaka – त्वमग्ने रुद्रोऽनुवाकः

महान्यासम् → त्वमग्ने रुद्रोऽनुवाकः (तै.सं.१-३-१४) त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥ १ // त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं,… 18. Tvamagne Rudro Anuvaka – त्वमग्ने रुद्रोऽनुवाकः

17. Pratipurusham – प्रतिपूरुषम्

महान्यासम् → प्रतिपूरुषम् (तै.सं.१-८-६-१) प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्या᳚: स्मस्तेभ्य॒: कम॑करं पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒… 17. Pratipurusham – प्रतिपूरुषम्

16. Apratiratham – अप्रतिरथम्

महान्यासम् → अप्रतिरथम् (य.वे.तै.सं.४-६-४, ऋ.वे.१०.१०३.१) आ॒शुः शिशा॑नो वृष॒भो न॑ यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तग्ं सेना॑ अजयथ्सा॒कमिन्द्र॑: ॥ १ // आशुः, शिशानः, वृषभः, न, युध्मः, घनाघनः, क्षोभणः, चर्षणीनां, सं-क्रन्दनः, अनि-मिषः, एक-वीरः, शतं, सेनाः, अजयत्,… 16. Apratiratham – अप्रतिरथम्